Declension table of ?bhagnotsāhakriyātman

Deva

NeuterSingularDualPlural
Nominativebhagnotsāhakriyātma bhagnotsāhakriyātmanī bhagnotsāhakriyātmāni
Vocativebhagnotsāhakriyātman bhagnotsāhakriyātma bhagnotsāhakriyātmanī bhagnotsāhakriyātmāni
Accusativebhagnotsāhakriyātma bhagnotsāhakriyātmanī bhagnotsāhakriyātmāni
Instrumentalbhagnotsāhakriyātmanā bhagnotsāhakriyātmabhyām bhagnotsāhakriyātmabhiḥ
Dativebhagnotsāhakriyātmane bhagnotsāhakriyātmabhyām bhagnotsāhakriyātmabhyaḥ
Ablativebhagnotsāhakriyātmanaḥ bhagnotsāhakriyātmabhyām bhagnotsāhakriyātmabhyaḥ
Genitivebhagnotsāhakriyātmanaḥ bhagnotsāhakriyātmanoḥ bhagnotsāhakriyātmanām
Locativebhagnotsāhakriyātmani bhagnotsāhakriyātmanoḥ bhagnotsāhakriyātmasu

Compound bhagnotsāhakriyātma -

Adverb -bhagnotsāhakriyātma -bhagnotsāhakriyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria