Declension table of ?bhagnaśṛṅga

Deva

MasculineSingularDualPlural
Nominativebhagnaśṛṅgaḥ bhagnaśṛṅgau bhagnaśṛṅgāḥ
Vocativebhagnaśṛṅga bhagnaśṛṅgau bhagnaśṛṅgāḥ
Accusativebhagnaśṛṅgam bhagnaśṛṅgau bhagnaśṛṅgān
Instrumentalbhagnaśṛṅgeṇa bhagnaśṛṅgābhyām bhagnaśṛṅgaiḥ bhagnaśṛṅgebhiḥ
Dativebhagnaśṛṅgāya bhagnaśṛṅgābhyām bhagnaśṛṅgebhyaḥ
Ablativebhagnaśṛṅgāt bhagnaśṛṅgābhyām bhagnaśṛṅgebhyaḥ
Genitivebhagnaśṛṅgasya bhagnaśṛṅgayoḥ bhagnaśṛṅgāṇām
Locativebhagnaśṛṅge bhagnaśṛṅgayoḥ bhagnaśṛṅgeṣu

Compound bhagnaśṛṅga -

Adverb -bhagnaśṛṅgam -bhagnaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria