Declension table of ?bhagnayācña

Deva

NeuterSingularDualPlural
Nominativebhagnayācñam bhagnayācñe bhagnayācñāni
Vocativebhagnayācña bhagnayācñe bhagnayācñāni
Accusativebhagnayācñam bhagnayācñe bhagnayācñāni
Instrumentalbhagnayācñena bhagnayācñābhyām bhagnayācñaiḥ
Dativebhagnayācñāya bhagnayācñābhyām bhagnayācñebhyaḥ
Ablativebhagnayācñāt bhagnayācñābhyām bhagnayācñebhyaḥ
Genitivebhagnayācñasya bhagnayācñayoḥ bhagnayācñānām
Locativebhagnayācñe bhagnayācñayoḥ bhagnayācñeṣu

Compound bhagnayācña -

Adverb -bhagnayācñam -bhagnayācñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria