Declension table of ?bhagnaviṣāṇaka

Deva

NeuterSingularDualPlural
Nominativebhagnaviṣāṇakam bhagnaviṣāṇake bhagnaviṣāṇakāni
Vocativebhagnaviṣāṇaka bhagnaviṣāṇake bhagnaviṣāṇakāni
Accusativebhagnaviṣāṇakam bhagnaviṣāṇake bhagnaviṣāṇakāni
Instrumentalbhagnaviṣāṇakena bhagnaviṣāṇakābhyām bhagnaviṣāṇakaiḥ
Dativebhagnaviṣāṇakāya bhagnaviṣāṇakābhyām bhagnaviṣāṇakebhyaḥ
Ablativebhagnaviṣāṇakāt bhagnaviṣāṇakābhyām bhagnaviṣāṇakebhyaḥ
Genitivebhagnaviṣāṇakasya bhagnaviṣāṇakayoḥ bhagnaviṣāṇakānām
Locativebhagnaviṣāṇake bhagnaviṣāṇakayoḥ bhagnaviṣāṇakeṣu

Compound bhagnaviṣāṇaka -

Adverb -bhagnaviṣāṇakam -bhagnaviṣāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria