Declension table of ?bhagnatāla

Deva

MasculineSingularDualPlural
Nominativebhagnatālaḥ bhagnatālau bhagnatālāḥ
Vocativebhagnatāla bhagnatālau bhagnatālāḥ
Accusativebhagnatālam bhagnatālau bhagnatālān
Instrumentalbhagnatālena bhagnatālābhyām bhagnatālaiḥ bhagnatālebhiḥ
Dativebhagnatālāya bhagnatālābhyām bhagnatālebhyaḥ
Ablativebhagnatālāt bhagnatālābhyām bhagnatālebhyaḥ
Genitivebhagnatālasya bhagnatālayoḥ bhagnatālānām
Locativebhagnatāle bhagnatālayoḥ bhagnatāleṣu

Compound bhagnatāla -

Adverb -bhagnatālam -bhagnatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria