Declension table of ?bhagnapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativebhagnapṛṣṭhaḥ bhagnapṛṣṭhau bhagnapṛṣṭhāḥ
Vocativebhagnapṛṣṭha bhagnapṛṣṭhau bhagnapṛṣṭhāḥ
Accusativebhagnapṛṣṭham bhagnapṛṣṭhau bhagnapṛṣṭhān
Instrumentalbhagnapṛṣṭhena bhagnapṛṣṭhābhyām bhagnapṛṣṭhaiḥ bhagnapṛṣṭhebhiḥ
Dativebhagnapṛṣṭhāya bhagnapṛṣṭhābhyām bhagnapṛṣṭhebhyaḥ
Ablativebhagnapṛṣṭhāt bhagnapṛṣṭhābhyām bhagnapṛṣṭhebhyaḥ
Genitivebhagnapṛṣṭhasya bhagnapṛṣṭhayoḥ bhagnapṛṣṭhānām
Locativebhagnapṛṣṭhe bhagnapṛṣṭhayoḥ bhagnapṛṣṭheṣu

Compound bhagnapṛṣṭha -

Adverb -bhagnapṛṣṭham -bhagnapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria