Declension table of ?bhagnabāhu

Deva

NeuterSingularDualPlural
Nominativebhagnabāhu bhagnabāhunī bhagnabāhūni
Vocativebhagnabāhu bhagnabāhunī bhagnabāhūni
Accusativebhagnabāhu bhagnabāhunī bhagnabāhūni
Instrumentalbhagnabāhunā bhagnabāhubhyām bhagnabāhubhiḥ
Dativebhagnabāhune bhagnabāhubhyām bhagnabāhubhyaḥ
Ablativebhagnabāhunaḥ bhagnabāhubhyām bhagnabāhubhyaḥ
Genitivebhagnabāhunaḥ bhagnabāhunoḥ bhagnabāhūnām
Locativebhagnabāhuni bhagnabāhunoḥ bhagnabāhuṣu

Compound bhagnabāhu -

Adverb -bhagnabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria