Declension table of ?bhagnāsthibandha

Deva

MasculineSingularDualPlural
Nominativebhagnāsthibandhaḥ bhagnāsthibandhau bhagnāsthibandhāḥ
Vocativebhagnāsthibandha bhagnāsthibandhau bhagnāsthibandhāḥ
Accusativebhagnāsthibandham bhagnāsthibandhau bhagnāsthibandhān
Instrumentalbhagnāsthibandhena bhagnāsthibandhābhyām bhagnāsthibandhaiḥ bhagnāsthibandhebhiḥ
Dativebhagnāsthibandhāya bhagnāsthibandhābhyām bhagnāsthibandhebhyaḥ
Ablativebhagnāsthibandhāt bhagnāsthibandhābhyām bhagnāsthibandhebhyaḥ
Genitivebhagnāsthibandhasya bhagnāsthibandhayoḥ bhagnāsthibandhānām
Locativebhagnāsthibandhe bhagnāsthibandhayoḥ bhagnāsthibandheṣu

Compound bhagnāsthibandha -

Adverb -bhagnāsthibandham -bhagnāsthibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria