Declension table of ?bhagnāsthi

Deva

NeuterSingularDualPlural
Nominativebhagnāsthi bhagnāsthinī bhagnāsthīni
Vocativebhagnāsthi bhagnāsthinī bhagnāsthīni
Accusativebhagnāsthi bhagnāsthinī bhagnāsthīni
Instrumentalbhagnāsthinā bhagnāsthibhyām bhagnāsthibhiḥ
Dativebhagnāsthine bhagnāsthibhyām bhagnāsthibhyaḥ
Ablativebhagnāsthinaḥ bhagnāsthibhyām bhagnāsthibhyaḥ
Genitivebhagnāsthinaḥ bhagnāsthinoḥ bhagnāsthīnām
Locativebhagnāsthini bhagnāsthinoḥ bhagnāsthiṣu

Compound bhagnāsthi -

Adverb -bhagnāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria