Declension table of ?bhagīrathasutā

Deva

FeminineSingularDualPlural
Nominativebhagīrathasutā bhagīrathasute bhagīrathasutāḥ
Vocativebhagīrathasute bhagīrathasute bhagīrathasutāḥ
Accusativebhagīrathasutām bhagīrathasute bhagīrathasutāḥ
Instrumentalbhagīrathasutayā bhagīrathasutābhyām bhagīrathasutābhiḥ
Dativebhagīrathasutāyai bhagīrathasutābhyām bhagīrathasutābhyaḥ
Ablativebhagīrathasutāyāḥ bhagīrathasutābhyām bhagīrathasutābhyaḥ
Genitivebhagīrathasutāyāḥ bhagīrathasutayoḥ bhagīrathasutānām
Locativebhagīrathasutāyām bhagīrathasutayoḥ bhagīrathasutāsu

Adverb -bhagīrathasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria