Declension table of ?bhagavattama

Deva

MasculineSingularDualPlural
Nominativebhagavattamaḥ bhagavattamau bhagavattamāḥ
Vocativebhagavattama bhagavattamau bhagavattamāḥ
Accusativebhagavattamam bhagavattamau bhagavattamān
Instrumentalbhagavattamena bhagavattamābhyām bhagavattamaiḥ bhagavattamebhiḥ
Dativebhagavattamāya bhagavattamābhyām bhagavattamebhyaḥ
Ablativebhagavattamāt bhagavattamābhyām bhagavattamebhyaḥ
Genitivebhagavattamasya bhagavattamayoḥ bhagavattamānām
Locativebhagavattame bhagavattamayoḥ bhagavattameṣu

Compound bhagavattama -

Adverb -bhagavattamam -bhagavattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria