Declension table of ?bhagavatīpadyapuṣpāñjali

Deva

MasculineSingularDualPlural
Nominativebhagavatīpadyapuṣpāñjaliḥ bhagavatīpadyapuṣpāñjalī bhagavatīpadyapuṣpāñjalayaḥ
Vocativebhagavatīpadyapuṣpāñjale bhagavatīpadyapuṣpāñjalī bhagavatīpadyapuṣpāñjalayaḥ
Accusativebhagavatīpadyapuṣpāñjalim bhagavatīpadyapuṣpāñjalī bhagavatīpadyapuṣpāñjalīn
Instrumentalbhagavatīpadyapuṣpāñjalinā bhagavatīpadyapuṣpāñjalibhyām bhagavatīpadyapuṣpāñjalibhiḥ
Dativebhagavatīpadyapuṣpāñjalaye bhagavatīpadyapuṣpāñjalibhyām bhagavatīpadyapuṣpāñjalibhyaḥ
Ablativebhagavatīpadyapuṣpāñjaleḥ bhagavatīpadyapuṣpāñjalibhyām bhagavatīpadyapuṣpāñjalibhyaḥ
Genitivebhagavatīpadyapuṣpāñjaleḥ bhagavatīpadyapuṣpāñjalyoḥ bhagavatīpadyapuṣpāñjalīnām
Locativebhagavatīpadyapuṣpāñjalau bhagavatīpadyapuṣpāñjalyoḥ bhagavatīpadyapuṣpāñjaliṣu

Compound bhagavatīpadyapuṣpāñjali -

Adverb -bhagavatīpadyapuṣpāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria