Declension table of ?bhagavannandasaṃvāda

Deva

MasculineSingularDualPlural
Nominativebhagavannandasaṃvādaḥ bhagavannandasaṃvādau bhagavannandasaṃvādāḥ
Vocativebhagavannandasaṃvāda bhagavannandasaṃvādau bhagavannandasaṃvādāḥ
Accusativebhagavannandasaṃvādam bhagavannandasaṃvādau bhagavannandasaṃvādān
Instrumentalbhagavannandasaṃvādena bhagavannandasaṃvādābhyām bhagavannandasaṃvādaiḥ bhagavannandasaṃvādebhiḥ
Dativebhagavannandasaṃvādāya bhagavannandasaṃvādābhyām bhagavannandasaṃvādebhyaḥ
Ablativebhagavannandasaṃvādāt bhagavannandasaṃvādābhyām bhagavannandasaṃvādebhyaḥ
Genitivebhagavannandasaṃvādasya bhagavannandasaṃvādayoḥ bhagavannandasaṃvādānām
Locativebhagavannandasaṃvāde bhagavannandasaṃvādayoḥ bhagavannandasaṃvādeṣu

Compound bhagavannandasaṃvāda -

Adverb -bhagavannandasaṃvādam -bhagavannandasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria