Declension table of ?bhagavannāmasmaraṇastuti

Deva

FeminineSingularDualPlural
Nominativebhagavannāmasmaraṇastutiḥ bhagavannāmasmaraṇastutī bhagavannāmasmaraṇastutayaḥ
Vocativebhagavannāmasmaraṇastute bhagavannāmasmaraṇastutī bhagavannāmasmaraṇastutayaḥ
Accusativebhagavannāmasmaraṇastutim bhagavannāmasmaraṇastutī bhagavannāmasmaraṇastutīḥ
Instrumentalbhagavannāmasmaraṇastutyā bhagavannāmasmaraṇastutibhyām bhagavannāmasmaraṇastutibhiḥ
Dativebhagavannāmasmaraṇastutyai bhagavannāmasmaraṇastutaye bhagavannāmasmaraṇastutibhyām bhagavannāmasmaraṇastutibhyaḥ
Ablativebhagavannāmasmaraṇastutyāḥ bhagavannāmasmaraṇastuteḥ bhagavannāmasmaraṇastutibhyām bhagavannāmasmaraṇastutibhyaḥ
Genitivebhagavannāmasmaraṇastutyāḥ bhagavannāmasmaraṇastuteḥ bhagavannāmasmaraṇastutyoḥ bhagavannāmasmaraṇastutīnām
Locativebhagavannāmasmaraṇastutyām bhagavannāmasmaraṇastutau bhagavannāmasmaraṇastutyoḥ bhagavannāmasmaraṇastutiṣu

Compound bhagavannāmasmaraṇastuti -

Adverb -bhagavannāmasmaraṇastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria