Declension table of ?bhagavadgītātātparyabodhikā

Deva

FeminineSingularDualPlural
Nominativebhagavadgītātātparyabodhikā bhagavadgītātātparyabodhike bhagavadgītātātparyabodhikāḥ
Vocativebhagavadgītātātparyabodhike bhagavadgītātātparyabodhike bhagavadgītātātparyabodhikāḥ
Accusativebhagavadgītātātparyabodhikām bhagavadgītātātparyabodhike bhagavadgītātātparyabodhikāḥ
Instrumentalbhagavadgītātātparyabodhikayā bhagavadgītātātparyabodhikābhyām bhagavadgītātātparyabodhikābhiḥ
Dativebhagavadgītātātparyabodhikāyai bhagavadgītātātparyabodhikābhyām bhagavadgītātātparyabodhikābhyaḥ
Ablativebhagavadgītātātparyabodhikāyāḥ bhagavadgītātātparyabodhikābhyām bhagavadgītātātparyabodhikābhyaḥ
Genitivebhagavadgītātātparyabodhikāyāḥ bhagavadgītātātparyabodhikayoḥ bhagavadgītātātparyabodhikānām
Locativebhagavadgītātātparyabodhikāyām bhagavadgītātātparyabodhikayoḥ bhagavadgītātātparyabodhikāsu

Adverb -bhagavadgītātātparyabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria