Declension table of ?bhagavadgītātātparya

Deva

NeuterSingularDualPlural
Nominativebhagavadgītātātparyam bhagavadgītātātparye bhagavadgītātātparyāṇi
Vocativebhagavadgītātātparya bhagavadgītātātparye bhagavadgītātātparyāṇi
Accusativebhagavadgītātātparyam bhagavadgītātātparye bhagavadgītātātparyāṇi
Instrumentalbhagavadgītātātparyeṇa bhagavadgītātātparyābhyām bhagavadgītātātparyaiḥ
Dativebhagavadgītātātparyāya bhagavadgītātātparyābhyām bhagavadgītātātparyebhyaḥ
Ablativebhagavadgītātātparyāt bhagavadgītātātparyābhyām bhagavadgītātātparyebhyaḥ
Genitivebhagavadgītātātparyasya bhagavadgītātātparyayoḥ bhagavadgītātātparyāṇām
Locativebhagavadgītātātparye bhagavadgītātātparyayoḥ bhagavadgītātātparyeṣu

Compound bhagavadgītātātparya -

Adverb -bhagavadgītātātparyam -bhagavadgītātātparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria