Declension table of ?bhagavadgītāsamaṅgalācāraślokapaddhati

Deva

FeminineSingularDualPlural
Nominativebhagavadgītāsamaṅgalācāraślokapaddhatiḥ bhagavadgītāsamaṅgalācāraślokapaddhatī bhagavadgītāsamaṅgalācāraślokapaddhatayaḥ
Vocativebhagavadgītāsamaṅgalācāraślokapaddhate bhagavadgītāsamaṅgalācāraślokapaddhatī bhagavadgītāsamaṅgalācāraślokapaddhatayaḥ
Accusativebhagavadgītāsamaṅgalācāraślokapaddhatim bhagavadgītāsamaṅgalācāraślokapaddhatī bhagavadgītāsamaṅgalācāraślokapaddhatīḥ
Instrumentalbhagavadgītāsamaṅgalācāraślokapaddhatyā bhagavadgītāsamaṅgalācāraślokapaddhatibhyām bhagavadgītāsamaṅgalācāraślokapaddhatibhiḥ
Dativebhagavadgītāsamaṅgalācāraślokapaddhatyai bhagavadgītāsamaṅgalācāraślokapaddhataye bhagavadgītāsamaṅgalācāraślokapaddhatibhyām bhagavadgītāsamaṅgalācāraślokapaddhatibhyaḥ
Ablativebhagavadgītāsamaṅgalācāraślokapaddhatyāḥ bhagavadgītāsamaṅgalācāraślokapaddhateḥ bhagavadgītāsamaṅgalācāraślokapaddhatibhyām bhagavadgītāsamaṅgalācāraślokapaddhatibhyaḥ
Genitivebhagavadgītāsamaṅgalācāraślokapaddhatyāḥ bhagavadgītāsamaṅgalācāraślokapaddhateḥ bhagavadgītāsamaṅgalācāraślokapaddhatyoḥ bhagavadgītāsamaṅgalācāraślokapaddhatīnām
Locativebhagavadgītāsamaṅgalācāraślokapaddhatyām bhagavadgītāsamaṅgalācāraślokapaddhatau bhagavadgītāsamaṅgalācāraślokapaddhatyoḥ bhagavadgītāsamaṅgalācāraślokapaddhatiṣu

Compound bhagavadgītāsamaṅgalācāraślokapaddhati -

Adverb -bhagavadgītāsamaṅgalācāraślokapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria