Declension table of ?bhagavadgītārthasaṅgraharakṣā

Deva

FeminineSingularDualPlural
Nominativebhagavadgītārthasaṅgraharakṣā bhagavadgītārthasaṅgraharakṣe bhagavadgītārthasaṅgraharakṣāḥ
Vocativebhagavadgītārthasaṅgraharakṣe bhagavadgītārthasaṅgraharakṣe bhagavadgītārthasaṅgraharakṣāḥ
Accusativebhagavadgītārthasaṅgraharakṣām bhagavadgītārthasaṅgraharakṣe bhagavadgītārthasaṅgraharakṣāḥ
Instrumentalbhagavadgītārthasaṅgraharakṣayā bhagavadgītārthasaṅgraharakṣābhyām bhagavadgītārthasaṅgraharakṣābhiḥ
Dativebhagavadgītārthasaṅgraharakṣāyai bhagavadgītārthasaṅgraharakṣābhyām bhagavadgītārthasaṅgraharakṣābhyaḥ
Ablativebhagavadgītārthasaṅgraharakṣāyāḥ bhagavadgītārthasaṅgraharakṣābhyām bhagavadgītārthasaṅgraharakṣābhyaḥ
Genitivebhagavadgītārthasaṅgraharakṣāyāḥ bhagavadgītārthasaṅgraharakṣayoḥ bhagavadgītārthasaṅgraharakṣāṇām
Locativebhagavadgītārthasaṅgraharakṣāyām bhagavadgītārthasaṅgraharakṣayoḥ bhagavadgītārthasaṅgraharakṣāsu

Adverb -bhagavadgītārthasaṅgraharakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria