Declension table of ?bhagavaddhyānamuktāvalī

Deva

FeminineSingularDualPlural
Nominativebhagavaddhyānamuktāvalī bhagavaddhyānamuktāvalyau bhagavaddhyānamuktāvalyaḥ
Vocativebhagavaddhyānamuktāvali bhagavaddhyānamuktāvalyau bhagavaddhyānamuktāvalyaḥ
Accusativebhagavaddhyānamuktāvalīm bhagavaddhyānamuktāvalyau bhagavaddhyānamuktāvalīḥ
Instrumentalbhagavaddhyānamuktāvalyā bhagavaddhyānamuktāvalībhyām bhagavaddhyānamuktāvalībhiḥ
Dativebhagavaddhyānamuktāvalyai bhagavaddhyānamuktāvalībhyām bhagavaddhyānamuktāvalībhyaḥ
Ablativebhagavaddhyānamuktāvalyāḥ bhagavaddhyānamuktāvalībhyām bhagavaddhyānamuktāvalībhyaḥ
Genitivebhagavaddhyānamuktāvalyāḥ bhagavaddhyānamuktāvalyoḥ bhagavaddhyānamuktāvalīnām
Locativebhagavaddhyānamuktāvalyām bhagavaddhyānamuktāvalyoḥ bhagavaddhyānamuktāvalīṣu

Compound bhagavaddhyānamuktāvali - bhagavaddhyānamuktāvalī -

Adverb -bhagavaddhyānamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria