Declension table of ?bhagavadbhāvaka

Deva

MasculineSingularDualPlural
Nominativebhagavadbhāvakaḥ bhagavadbhāvakau bhagavadbhāvakāḥ
Vocativebhagavadbhāvaka bhagavadbhāvakau bhagavadbhāvakāḥ
Accusativebhagavadbhāvakam bhagavadbhāvakau bhagavadbhāvakān
Instrumentalbhagavadbhāvakena bhagavadbhāvakābhyām bhagavadbhāvakaiḥ bhagavadbhāvakebhiḥ
Dativebhagavadbhāvakāya bhagavadbhāvakābhyām bhagavadbhāvakebhyaḥ
Ablativebhagavadbhāvakāt bhagavadbhāvakābhyām bhagavadbhāvakebhyaḥ
Genitivebhagavadbhāvakasya bhagavadbhāvakayoḥ bhagavadbhāvakānām
Locativebhagavadbhāvake bhagavadbhāvakayoḥ bhagavadbhāvakeṣu

Compound bhagavadbhāvaka -

Adverb -bhagavadbhāvakam -bhagavadbhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria