Declension table of ?bhagavadarcana

Deva

NeuterSingularDualPlural
Nominativebhagavadarcanam bhagavadarcane bhagavadarcanāni
Vocativebhagavadarcana bhagavadarcane bhagavadarcanāni
Accusativebhagavadarcanam bhagavadarcane bhagavadarcanāni
Instrumentalbhagavadarcanena bhagavadarcanābhyām bhagavadarcanaiḥ
Dativebhagavadarcanāya bhagavadarcanābhyām bhagavadarcanebhyaḥ
Ablativebhagavadarcanāt bhagavadarcanābhyām bhagavadarcanebhyaḥ
Genitivebhagavadarcanasya bhagavadarcanayoḥ bhagavadarcanānām
Locativebhagavadarcane bhagavadarcanayoḥ bhagavadarcaneṣu

Compound bhagavadarcana -

Adverb -bhagavadarcanam -bhagavadarcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria