Declension table of ?bhagavadāśrayabhūta

Deva

MasculineSingularDualPlural
Nominativebhagavadāśrayabhūtaḥ bhagavadāśrayabhūtau bhagavadāśrayabhūtāḥ
Vocativebhagavadāśrayabhūta bhagavadāśrayabhūtau bhagavadāśrayabhūtāḥ
Accusativebhagavadāśrayabhūtam bhagavadāśrayabhūtau bhagavadāśrayabhūtān
Instrumentalbhagavadāśrayabhūtena bhagavadāśrayabhūtābhyām bhagavadāśrayabhūtaiḥ bhagavadāśrayabhūtebhiḥ
Dativebhagavadāśrayabhūtāya bhagavadāśrayabhūtābhyām bhagavadāśrayabhūtebhyaḥ
Ablativebhagavadāśrayabhūtāt bhagavadāśrayabhūtābhyām bhagavadāśrayabhūtebhyaḥ
Genitivebhagavadāśrayabhūtasya bhagavadāśrayabhūtayoḥ bhagavadāśrayabhūtānām
Locativebhagavadāśrayabhūte bhagavadāśrayabhūtayoḥ bhagavadāśrayabhūteṣu

Compound bhagavadāśrayabhūta -

Adverb -bhagavadāśrayabhūtam -bhagavadāśrayabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria