Declension table of ?bhagavaccaraṇāravindadhyāna

Deva

NeuterSingularDualPlural
Nominativebhagavaccaraṇāravindadhyānam bhagavaccaraṇāravindadhyāne bhagavaccaraṇāravindadhyānāni
Vocativebhagavaccaraṇāravindadhyāna bhagavaccaraṇāravindadhyāne bhagavaccaraṇāravindadhyānāni
Accusativebhagavaccaraṇāravindadhyānam bhagavaccaraṇāravindadhyāne bhagavaccaraṇāravindadhyānāni
Instrumentalbhagavaccaraṇāravindadhyānena bhagavaccaraṇāravindadhyānābhyām bhagavaccaraṇāravindadhyānaiḥ
Dativebhagavaccaraṇāravindadhyānāya bhagavaccaraṇāravindadhyānābhyām bhagavaccaraṇāravindadhyānebhyaḥ
Ablativebhagavaccaraṇāravindadhyānāt bhagavaccaraṇāravindadhyānābhyām bhagavaccaraṇāravindadhyānebhyaḥ
Genitivebhagavaccaraṇāravindadhyānasya bhagavaccaraṇāravindadhyānayoḥ bhagavaccaraṇāravindadhyānānām
Locativebhagavaccaraṇāravindadhyāne bhagavaccaraṇāravindadhyānayoḥ bhagavaccaraṇāravindadhyāneṣu

Compound bhagavaccaraṇāravindadhyāna -

Adverb -bhagavaccaraṇāravindadhyānam -bhagavaccaraṇāravindadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria