Declension table of ?bhaganetrāpahārin

Deva

MasculineSingularDualPlural
Nominativebhaganetrāpahārī bhaganetrāpahāriṇau bhaganetrāpahāriṇaḥ
Vocativebhaganetrāpahārin bhaganetrāpahāriṇau bhaganetrāpahāriṇaḥ
Accusativebhaganetrāpahāriṇam bhaganetrāpahāriṇau bhaganetrāpahāriṇaḥ
Instrumentalbhaganetrāpahāriṇā bhaganetrāpahāribhyām bhaganetrāpahāribhiḥ
Dativebhaganetrāpahāriṇe bhaganetrāpahāribhyām bhaganetrāpahāribhyaḥ
Ablativebhaganetrāpahāriṇaḥ bhaganetrāpahāribhyām bhaganetrāpahāribhyaḥ
Genitivebhaganetrāpahāriṇaḥ bhaganetrāpahāriṇoḥ bhaganetrāpahāriṇām
Locativebhaganetrāpahāriṇi bhaganetrāpahāriṇoḥ bhaganetrāpahāriṣu

Compound bhaganetrāpahāri -

Adverb -bhaganetrāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria