Declension table of ?bhagahan

Deva

MasculineSingularDualPlural
Nominativebhagahā bhagahanau bhagahanaḥ
Vocativebhagahan bhagahanau bhagahanaḥ
Accusativebhagahanam bhagahanau bhagaghnaḥ
Instrumentalbhagaghnā bhagahabhyām bhagahabhiḥ
Dativebhagaghne bhagahabhyām bhagahabhyaḥ
Ablativebhagaghnaḥ bhagahabhyām bhagahabhyaḥ
Genitivebhagaghnaḥ bhagaghnoḥ bhagaghnām
Locativebhagahani bhagaghni bhagaghnoḥ bhagahasu

Adverb -bhagahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria