Declension table of ?bhagadheya

Deva

MasculineSingularDualPlural
Nominativebhagadheyaḥ bhagadheyau bhagadheyāḥ
Vocativebhagadheya bhagadheyau bhagadheyāḥ
Accusativebhagadheyam bhagadheyau bhagadheyān
Instrumentalbhagadheyena bhagadheyābhyām bhagadheyaiḥ bhagadheyebhiḥ
Dativebhagadheyāya bhagadheyābhyām bhagadheyebhyaḥ
Ablativebhagadheyāt bhagadheyābhyām bhagadheyebhyaḥ
Genitivebhagadheyasya bhagadheyayoḥ bhagadheyānām
Locativebhagadheye bhagadheyayoḥ bhagadheyeṣu

Compound bhagadheya -

Adverb -bhagadheyam -bhagadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria