Declension table of ?bhagāpahārin

Deva

NeuterSingularDualPlural
Nominativebhagāpahāri bhagāpahāriṇī bhagāpahārīṇi
Vocativebhagāpahārin bhagāpahāri bhagāpahāriṇī bhagāpahārīṇi
Accusativebhagāpahāri bhagāpahāriṇī bhagāpahārīṇi
Instrumentalbhagāpahāriṇā bhagāpahāribhyām bhagāpahāribhiḥ
Dativebhagāpahāriṇe bhagāpahāribhyām bhagāpahāribhyaḥ
Ablativebhagāpahāriṇaḥ bhagāpahāribhyām bhagāpahāribhyaḥ
Genitivebhagāpahāriṇaḥ bhagāpahāriṇoḥ bhagāpahāriṇām
Locativebhagāpahāriṇi bhagāpahāriṇoḥ bhagāpahāriṣu

Compound bhagāpahāri -

Adverb -bhagāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria