Declension table of ?bhaṅguraniścaya

Deva

NeuterSingularDualPlural
Nominativebhaṅguraniścayam bhaṅguraniścaye bhaṅguraniścayāni
Vocativebhaṅguraniścaya bhaṅguraniścaye bhaṅguraniścayāni
Accusativebhaṅguraniścayam bhaṅguraniścaye bhaṅguraniścayāni
Instrumentalbhaṅguraniścayena bhaṅguraniścayābhyām bhaṅguraniścayaiḥ
Dativebhaṅguraniścayāya bhaṅguraniścayābhyām bhaṅguraniścayebhyaḥ
Ablativebhaṅguraniścayāt bhaṅguraniścayābhyām bhaṅguraniścayebhyaḥ
Genitivebhaṅguraniścayasya bhaṅguraniścayayoḥ bhaṅguraniścayānām
Locativebhaṅguraniścaye bhaṅguraniścayayoḥ bhaṅguraniścayeṣu

Compound bhaṅguraniścaya -

Adverb -bhaṅguraniścayam -bhaṅguraniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria