Declension table of ?bhaṅgurāvat

Deva

NeuterSingularDualPlural
Nominativebhaṅgurāvat bhaṅgurāvantī bhaṅgurāvatī bhaṅgurāvanti
Vocativebhaṅgurāvat bhaṅgurāvantī bhaṅgurāvatī bhaṅgurāvanti
Accusativebhaṅgurāvat bhaṅgurāvantī bhaṅgurāvatī bhaṅgurāvanti
Instrumentalbhaṅgurāvatā bhaṅgurāvadbhyām bhaṅgurāvadbhiḥ
Dativebhaṅgurāvate bhaṅgurāvadbhyām bhaṅgurāvadbhyaḥ
Ablativebhaṅgurāvataḥ bhaṅgurāvadbhyām bhaṅgurāvadbhyaḥ
Genitivebhaṅgurāvataḥ bhaṅgurāvatoḥ bhaṅgurāvatām
Locativebhaṅgurāvati bhaṅgurāvatoḥ bhaṅgurāvatsu

Adverb -bhaṅgurāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria