Declension table of ?bhaṅgurāvat

Deva

MasculineSingularDualPlural
Nominativebhaṅgurāvān bhaṅgurāvantau bhaṅgurāvantaḥ
Vocativebhaṅgurāvan bhaṅgurāvantau bhaṅgurāvantaḥ
Accusativebhaṅgurāvantam bhaṅgurāvantau bhaṅgurāvataḥ
Instrumentalbhaṅgurāvatā bhaṅgurāvadbhyām bhaṅgurāvadbhiḥ
Dativebhaṅgurāvate bhaṅgurāvadbhyām bhaṅgurāvadbhyaḥ
Ablativebhaṅgurāvataḥ bhaṅgurāvadbhyām bhaṅgurāvadbhyaḥ
Genitivebhaṅgurāvataḥ bhaṅgurāvatoḥ bhaṅgurāvatām
Locativebhaṅgurāvati bhaṅgurāvatoḥ bhaṅgurāvatsu

Compound bhaṅgurāvat -

Adverb -bhaṅgurāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria