Declension table of bhaṅgī

Deva

FeminineSingularDualPlural
Nominativebhaṅgī bhaṅgyau bhaṅgyaḥ
Vocativebhaṅgi bhaṅgyau bhaṅgyaḥ
Accusativebhaṅgīm bhaṅgyau bhaṅgīḥ
Instrumentalbhaṅgyā bhaṅgībhyām bhaṅgībhiḥ
Dativebhaṅgyai bhaṅgībhyām bhaṅgībhyaḥ
Ablativebhaṅgyāḥ bhaṅgībhyām bhaṅgībhyaḥ
Genitivebhaṅgyāḥ bhaṅgyoḥ bhaṅgīnām
Locativebhaṅgyām bhaṅgyoḥ bhaṅgīṣu

Compound bhaṅgi - bhaṅgī -

Adverb -bhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria