Declension table of ?bhaṅgibhāva

Deva

MasculineSingularDualPlural
Nominativebhaṅgibhāvaḥ bhaṅgibhāvau bhaṅgibhāvāḥ
Vocativebhaṅgibhāva bhaṅgibhāvau bhaṅgibhāvāḥ
Accusativebhaṅgibhāvam bhaṅgibhāvau bhaṅgibhāvān
Instrumentalbhaṅgibhāvena bhaṅgibhāvābhyām bhaṅgibhāvaiḥ bhaṅgibhāvebhiḥ
Dativebhaṅgibhāvāya bhaṅgibhāvābhyām bhaṅgibhāvebhyaḥ
Ablativebhaṅgibhāvāt bhaṅgibhāvābhyām bhaṅgibhāvebhyaḥ
Genitivebhaṅgibhāvasya bhaṅgibhāvayoḥ bhaṅgibhāvānām
Locativebhaṅgibhāve bhaṅgibhāvayoḥ bhaṅgibhāveṣu

Compound bhaṅgibhāva -

Adverb -bhaṅgibhāvam -bhaṅgibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria