Declension table of ?bhaṅgasārtha

Deva

MasculineSingularDualPlural
Nominativebhaṅgasārthaḥ bhaṅgasārthau bhaṅgasārthāḥ
Vocativebhaṅgasārtha bhaṅgasārthau bhaṅgasārthāḥ
Accusativebhaṅgasārtham bhaṅgasārthau bhaṅgasārthān
Instrumentalbhaṅgasārthena bhaṅgasārthābhyām bhaṅgasārthaiḥ bhaṅgasārthebhiḥ
Dativebhaṅgasārthāya bhaṅgasārthābhyām bhaṅgasārthebhyaḥ
Ablativebhaṅgasārthāt bhaṅgasārthābhyām bhaṅgasārthebhyaḥ
Genitivebhaṅgasārthasya bhaṅgasārthayoḥ bhaṅgasārthānām
Locativebhaṅgasārthe bhaṅgasārthayoḥ bhaṅgasārtheṣu

Compound bhaṅgasārtha -

Adverb -bhaṅgasārtham -bhaṅgasārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria