Declension table of ?bhadravācya

Deva

NeuterSingularDualPlural
Nominativebhadravācyam bhadravācye bhadravācyāni
Vocativebhadravācya bhadravācye bhadravācyāni
Accusativebhadravācyam bhadravācye bhadravācyāni
Instrumentalbhadravācyena bhadravācyābhyām bhadravācyaiḥ
Dativebhadravācyāya bhadravācyābhyām bhadravācyebhyaḥ
Ablativebhadravācyāt bhadravācyābhyām bhadravācyebhyaḥ
Genitivebhadravācyasya bhadravācyayoḥ bhadravācyānām
Locativebhadravācye bhadravācyayoḥ bhadravācyeṣu

Compound bhadravācya -

Adverb -bhadravācyam -bhadravācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria