Declension table of ?bhadratuṅga

Deva

MasculineSingularDualPlural
Nominativebhadratuṅgaḥ bhadratuṅgau bhadratuṅgāḥ
Vocativebhadratuṅga bhadratuṅgau bhadratuṅgāḥ
Accusativebhadratuṅgam bhadratuṅgau bhadratuṅgān
Instrumentalbhadratuṅgena bhadratuṅgābhyām bhadratuṅgaiḥ bhadratuṅgebhiḥ
Dativebhadratuṅgāya bhadratuṅgābhyām bhadratuṅgebhyaḥ
Ablativebhadratuṅgāt bhadratuṅgābhyām bhadratuṅgebhyaḥ
Genitivebhadratuṅgasya bhadratuṅgayoḥ bhadratuṅgānām
Locativebhadratuṅge bhadratuṅgayoḥ bhadratuṅgeṣu

Compound bhadratuṅga -

Adverb -bhadratuṅgam -bhadratuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria