Declension table of ?bhadrasuta

Deva

MasculineSingularDualPlural
Nominativebhadrasutaḥ bhadrasutau bhadrasutāḥ
Vocativebhadrasuta bhadrasutau bhadrasutāḥ
Accusativebhadrasutam bhadrasutau bhadrasutān
Instrumentalbhadrasutena bhadrasutābhyām bhadrasutaiḥ bhadrasutebhiḥ
Dativebhadrasutāya bhadrasutābhyām bhadrasutebhyaḥ
Ablativebhadrasutāt bhadrasutābhyām bhadrasutebhyaḥ
Genitivebhadrasutasya bhadrasutayoḥ bhadrasutānām
Locativebhadrasute bhadrasutayoḥ bhadrasuteṣu

Compound bhadrasuta -

Adverb -bhadrasutam -bhadrasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria