Declension table of ?bhadrakarṇeśvara

Deva

MasculineSingularDualPlural
Nominativebhadrakarṇeśvaraḥ bhadrakarṇeśvarau bhadrakarṇeśvarāḥ
Vocativebhadrakarṇeśvara bhadrakarṇeśvarau bhadrakarṇeśvarāḥ
Accusativebhadrakarṇeśvaram bhadrakarṇeśvarau bhadrakarṇeśvarān
Instrumentalbhadrakarṇeśvareṇa bhadrakarṇeśvarābhyām bhadrakarṇeśvaraiḥ bhadrakarṇeśvarebhiḥ
Dativebhadrakarṇeśvarāya bhadrakarṇeśvarābhyām bhadrakarṇeśvarebhyaḥ
Ablativebhadrakarṇeśvarāt bhadrakarṇeśvarābhyām bhadrakarṇeśvarebhyaḥ
Genitivebhadrakarṇeśvarasya bhadrakarṇeśvarayoḥ bhadrakarṇeśvarāṇām
Locativebhadrakarṇeśvare bhadrakarṇeśvarayoḥ bhadrakarṇeśvareṣu

Compound bhadrakarṇeśvara -

Adverb -bhadrakarṇeśvaram -bhadrakarṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria