Declension table of ?bhadrakālīmanu

Deva

MasculineSingularDualPlural
Nominativebhadrakālīmanuḥ bhadrakālīmanū bhadrakālīmanavaḥ
Vocativebhadrakālīmano bhadrakālīmanū bhadrakālīmanavaḥ
Accusativebhadrakālīmanum bhadrakālīmanū bhadrakālīmanūn
Instrumentalbhadrakālīmanunā bhadrakālīmanubhyām bhadrakālīmanubhiḥ
Dativebhadrakālīmanave bhadrakālīmanubhyām bhadrakālīmanubhyaḥ
Ablativebhadrakālīmanoḥ bhadrakālīmanubhyām bhadrakālīmanubhyaḥ
Genitivebhadrakālīmanoḥ bhadrakālīmanvoḥ bhadrakālīmanūnām
Locativebhadrakālīmanau bhadrakālīmanvoḥ bhadrakālīmanuṣu

Compound bhadrakālīmanu -

Adverb -bhadrakālīmanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria