Declension table of ?bhadrakālīmāhātmya

Deva

NeuterSingularDualPlural
Nominativebhadrakālīmāhātmyam bhadrakālīmāhātmye bhadrakālīmāhātmyāni
Vocativebhadrakālīmāhātmya bhadrakālīmāhātmye bhadrakālīmāhātmyāni
Accusativebhadrakālīmāhātmyam bhadrakālīmāhātmye bhadrakālīmāhātmyāni
Instrumentalbhadrakālīmāhātmyena bhadrakālīmāhātmyābhyām bhadrakālīmāhātmyaiḥ
Dativebhadrakālīmāhātmyāya bhadrakālīmāhātmyābhyām bhadrakālīmāhātmyebhyaḥ
Ablativebhadrakālīmāhātmyāt bhadrakālīmāhātmyābhyām bhadrakālīmāhātmyebhyaḥ
Genitivebhadrakālīmāhātmyasya bhadrakālīmāhātmyayoḥ bhadrakālīmāhātmyānām
Locativebhadrakālīmāhātmye bhadrakālīmāhātmyayoḥ bhadrakālīmāhātmyeṣu

Compound bhadrakālīmāhātmya -

Adverb -bhadrakālīmāhātmyam -bhadrakālīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria