Declension table of ?bhadrajātika

Deva

MasculineSingularDualPlural
Nominativebhadrajātikaḥ bhadrajātikau bhadrajātikāḥ
Vocativebhadrajātika bhadrajātikau bhadrajātikāḥ
Accusativebhadrajātikam bhadrajātikau bhadrajātikān
Instrumentalbhadrajātikena bhadrajātikābhyām bhadrajātikaiḥ bhadrajātikebhiḥ
Dativebhadrajātikāya bhadrajātikābhyām bhadrajātikebhyaḥ
Ablativebhadrajātikāt bhadrajātikābhyām bhadrajātikebhyaḥ
Genitivebhadrajātikasya bhadrajātikayoḥ bhadrajātikānām
Locativebhadrajātike bhadrajātikayoḥ bhadrajātikeṣu

Compound bhadrajātika -

Adverb -bhadrajātikam -bhadrajātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria