Declension table of ?bhadrajāni

Deva

NeuterSingularDualPlural
Nominativebhadrajāni bhadrajāninī bhadrajānīni
Vocativebhadrajāni bhadrajāninī bhadrajānīni
Accusativebhadrajāni bhadrajāninī bhadrajānīni
Instrumentalbhadrajāninā bhadrajānibhyām bhadrajānibhiḥ
Dativebhadrajānine bhadrajānibhyām bhadrajānibhyaḥ
Ablativebhadrajāninaḥ bhadrajānibhyām bhadrajānibhyaḥ
Genitivebhadrajāninaḥ bhadrajāninoḥ bhadrajānīnām
Locativebhadrajānini bhadrajāninoḥ bhadrajāniṣu

Compound bhadrajāni -

Adverb -bhadrajāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria