Declension table of ?bhadrāvakāśā

Deva

FeminineSingularDualPlural
Nominativebhadrāvakāśā bhadrāvakāśe bhadrāvakāśāḥ
Vocativebhadrāvakāśe bhadrāvakāśe bhadrāvakāśāḥ
Accusativebhadrāvakāśām bhadrāvakāśe bhadrāvakāśāḥ
Instrumentalbhadrāvakāśayā bhadrāvakāśābhyām bhadrāvakāśābhiḥ
Dativebhadrāvakāśāyai bhadrāvakāśābhyām bhadrāvakāśābhyaḥ
Ablativebhadrāvakāśāyāḥ bhadrāvakāśābhyām bhadrāvakāśābhyaḥ
Genitivebhadrāvakāśāyāḥ bhadrāvakāśayoḥ bhadrāvakāśānām
Locativebhadrāvakāśāyām bhadrāvakāśayoḥ bhadrāvakāśāsu

Adverb -bhadrāvakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria