Declension table of bhadrākaraṇa

Deva

NeuterSingularDualPlural
Nominativebhadrākaraṇam bhadrākaraṇe bhadrākaraṇāni
Vocativebhadrākaraṇa bhadrākaraṇe bhadrākaraṇāni
Accusativebhadrākaraṇam bhadrākaraṇe bhadrākaraṇāni
Instrumentalbhadrākaraṇena bhadrākaraṇābhyām bhadrākaraṇaiḥ
Dativebhadrākaraṇāya bhadrākaraṇābhyām bhadrākaraṇebhyaḥ
Ablativebhadrākaraṇāt bhadrākaraṇābhyām bhadrākaraṇebhyaḥ
Genitivebhadrākaraṇasya bhadrākaraṇayoḥ bhadrākaraṇānām
Locativebhadrākaraṇe bhadrākaraṇayoḥ bhadrākaraṇeṣu

Compound bhadrākaraṇa -

Adverb -bhadrākaraṇam -bhadrākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria