Declension table of ?bhadrākṛti_ā

Deva

FeminineSingularDualPlural
Nominativebhadrākṛti_ā bhadrākṛti_e bhadrākṛti_āḥ
Vocativebhadrākṛti_e bhadrākṛti_e bhadrākṛti_āḥ
Accusativebhadrākṛti_ām bhadrākṛti_e bhadrākṛti_āḥ
Instrumentalbhadrākṛti_ayā bhadrākṛti_ābhyām bhadrākṛti_ābhiḥ
Dativebhadrākṛti_āyai bhadrākṛti_ābhyām bhadrākṛti_ābhyaḥ
Ablativebhadrākṛti_āyāḥ bhadrākṛti_ābhyām bhadrākṛti_ābhyaḥ
Genitivebhadrākṛti_āyāḥ bhadrākṛti_ayoḥ bhadrākṛti_ānām
Locativebhadrākṛti_āyām bhadrākṛti_ayoḥ bhadrākṛti_āsu

Adverb -bhadrākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria