Declension table of ?bhadanta

Deva

MasculineSingularDualPlural
Nominativebhadantaḥ bhadantau bhadantāḥ
Vocativebhadanta bhadantau bhadantāḥ
Accusativebhadantam bhadantau bhadantān
Instrumentalbhadantena bhadantābhyām bhadantaiḥ bhadantebhiḥ
Dativebhadantāya bhadantābhyām bhadantebhyaḥ
Ablativebhadantāt bhadantābhyām bhadantebhyaḥ
Genitivebhadantasya bhadantayoḥ bhadantānām
Locativebhadante bhadantayoḥ bhadanteṣu

Compound bhadanta -

Adverb -bhadantam -bhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria