Declension table of ?bhāvitavatā

Deva

FeminineSingularDualPlural
Nominativebhāvitavatā bhāvitavate bhāvitavatāḥ
Vocativebhāvitavate bhāvitavate bhāvitavatāḥ
Accusativebhāvitavatām bhāvitavate bhāvitavatāḥ
Instrumentalbhāvitavatayā bhāvitavatābhyām bhāvitavatābhiḥ
Dativebhāvitavatāyai bhāvitavatābhyām bhāvitavatābhyaḥ
Ablativebhāvitavatāyāḥ bhāvitavatābhyām bhāvitavatābhyaḥ
Genitivebhāvitavatāyāḥ bhāvitavatayoḥ bhāvitavatānām
Locativebhāvitavatāyām bhāvitavatayoḥ bhāvitavatāsu

Adverb -bhāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria