Declension table of ?bhāveśaphala

Deva

NeuterSingularDualPlural
Nominativebhāveśaphalam bhāveśaphale bhāveśaphalāni
Vocativebhāveśaphala bhāveśaphale bhāveśaphalāni
Accusativebhāveśaphalam bhāveśaphale bhāveśaphalāni
Instrumentalbhāveśaphalena bhāveśaphalābhyām bhāveśaphalaiḥ
Dativebhāveśaphalāya bhāveśaphalābhyām bhāveśaphalebhyaḥ
Ablativebhāveśaphalāt bhāveśaphalābhyām bhāveśaphalebhyaḥ
Genitivebhāveśaphalasya bhāveśaphalayoḥ bhāveśaphalānām
Locativebhāveśaphale bhāveśaphalayoḥ bhāveśaphaleṣu

Compound bhāveśaphala -

Adverb -bhāveśaphalam -bhāveśaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria