Declension table of ?bhāvaśataka

Deva

NeuterSingularDualPlural
Nominativebhāvaśatakam bhāvaśatake bhāvaśatakāni
Vocativebhāvaśataka bhāvaśatake bhāvaśatakāni
Accusativebhāvaśatakam bhāvaśatake bhāvaśatakāni
Instrumentalbhāvaśatakena bhāvaśatakābhyām bhāvaśatakaiḥ
Dativebhāvaśatakāya bhāvaśatakābhyām bhāvaśatakebhyaḥ
Ablativebhāvaśatakāt bhāvaśatakābhyām bhāvaśatakebhyaḥ
Genitivebhāvaśatakasya bhāvaśatakayoḥ bhāvaśatakānām
Locativebhāvaśatake bhāvaśatakayoḥ bhāvaśatakeṣu

Compound bhāvaśataka -

Adverb -bhāvaśatakam -bhāvaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria