Declension table of ?bhāvaviveka

Deva

MasculineSingularDualPlural
Nominativebhāvavivekaḥ bhāvavivekau bhāvavivekāḥ
Vocativebhāvaviveka bhāvavivekau bhāvavivekāḥ
Accusativebhāvavivekam bhāvavivekau bhāvavivekān
Instrumentalbhāvavivekena bhāvavivekābhyām bhāvavivekaiḥ bhāvavivekebhiḥ
Dativebhāvavivekāya bhāvavivekābhyām bhāvavivekebhyaḥ
Ablativebhāvavivekāt bhāvavivekābhyām bhāvavivekebhyaḥ
Genitivebhāvavivekasya bhāvavivekayoḥ bhāvavivekānām
Locativebhāvaviveke bhāvavivekayoḥ bhāvavivekeṣu

Compound bhāvaviveka -

Adverb -bhāvavivekam -bhāvavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria