Declension table of ?bhāvatkā

Deva

FeminineSingularDualPlural
Nominativebhāvatkā bhāvatke bhāvatkāḥ
Vocativebhāvatke bhāvatke bhāvatkāḥ
Accusativebhāvatkām bhāvatke bhāvatkāḥ
Instrumentalbhāvatkayā bhāvatkābhyām bhāvatkābhiḥ
Dativebhāvatkāyai bhāvatkābhyām bhāvatkābhyaḥ
Ablativebhāvatkāyāḥ bhāvatkābhyām bhāvatkābhyaḥ
Genitivebhāvatkāyāḥ bhāvatkayoḥ bhāvatkānām
Locativebhāvatkāyām bhāvatkayoḥ bhāvatkāsu

Adverb -bhāvatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria